Antaḥpuravihāro nāma dvitīyaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अन्तःपुरविहारो नाम द्वितीयः सर्गः

CANTO II



ā janmano janmajarāntakasya

tasyātmajasyātmajitaḥ sa rājā|

ahanyahanyarthagajāśvamitrai-

rvṛddhiṃ yayau sindhurivāmbuvegaiḥ||1||



dhanasya ratnasya ca tasya tasya

kṛtākṛtasyaiva ca kāñcanasya|

tadā hi naikānsa nidhīnavāpa

manorathasyāpyatibhārabhūtān||2||



ye padmakalpairapi ca dvipendrai-

rna maṇḍalaṃ śakyamihābhinetum|

madotkaṭā haimavatā gajāste

vināpi yatnādupatasthurenam||3||



nānāṅkacinhairnavahemabhāṇḍai-

rvibhūṣitairlambasaṭaistathānyaiḥ|

saṃcukṣubhe cāsya puraṃ turaṅgai-

rbalena maitryā ca dhanena cāptaiḥ||4||



puṣṭāśca tuṣṭāśca tathāsya rājye

sādhvyo'rajaskā guṇavatpayaskāḥ|

udagravatsaiḥ sahitā babhūvu-

rbavhyo bahukṣīraduhaśca gāvaḥ||5||



madhyasthatāṃ tasya ripurjagāma

madhyasthabhāvaḥ prayayau suhṛttvam|

viśeṣato dārḍhyamiyāya mitraṃ

dvāvasya pakṣāvaparastu nāsa||6||



tathāsya mandānilameghaśabdaḥ

saudāminīkuṇḍalamaṇḍitābhraḥ|

vināśmavarṣāśanipātadoṣaiḥ

kāle ca deśe pravavarṣa devaḥ||7||



ruroha sasyaṃ phalavadyathartu

tadākṛtenāpi kṛṣiśrameṇa|

tā eva cāsyauṣadhayo rasena

sāreṇa caivābhyadhikā babhūvuḥ||8||



śarīrasaṃdehakare'pi kāle

saṃgrāmasaṃmarda iva pravṛte|

svasthāḥ sukhaṃ caiva nirāmayaṃ ca

prajajñire kālavaśena nāryaḥ||9||



pṛthagvratibhyo vibhave'pi garhye

na prārthayanti sma narāḥ parebhyaḥ|

abhyarthitaḥ sūkṣmadhano'pi cārya-

stadā na kaścidvimukho babhūva||10||



nāgauravo bandhuṣu nāpyadātā

naivāvrato nānṛtiko na hiṃsraḥ|

āsīttadā kaścana tasya rājye

rājño yayāteriva nāhuṣasya||11||



udyānadevāyatanāśramāṇāṃ

kūpaprapāpuṣkariṇīvanānām|

cakruḥ kriyāstatra ca dharmakāmāḥ

pratyakṣataḥ svargīmavopalabhya||12||



muktaśca durbhikṣabhayāmayebhyo

hṛṣṭo janaḥ svarga ivābhireme|

patnīṃ patirvā mahiṣī patiṃ vā

parasparaṃ na vyabhiceratuśca||13||



kaścitsiṣeve rataye na kāmaṃ

kāmārthamarthaṃ na jugopa kaścit|

kaściddhanārthaṃ na cacāra dharma

dharmāya kaścinna cakāra hiṃsām||14||



steyādibhiścāpyaribhiśca naṣṭaṃ

svasthaṃ svacakraṃ paracakramuktam|

kṣemaṃ subhikṣaṃ ca babhūva tasya

purānaraṇyasya yathaiva rāṣṭre||15||



tadā hi tajjanmani tasya rājño

manorivādityasutasya rājye|

cacāra harṣaḥ praṇanāśa pāpmā

jajvāla dharmaḥ kaluṣaḥ śaśāma||16||



evaṃvidhā rājakulasya saṃpa-

tsarvārthasiddhiśca yato babhūva|

tato nṛpastasya sutasya nāma

sarvārthasiddhi'yamiti pracakre||17||



devī tu māyā vibudharṣikalpaṃ

dṛṣṭvā viśālaṃ tanayaprabhāvam|

jātaṃ praharṣa na śaśāka soḍhuṃ

tato nivāsāya divaṃ jagāma||18||



tataḥ kumāraṃ suragarbhakalpaṃ

snehena bhāvena ca nirviśeṣam|

mātṛṣvasā mātṛsamaprabhāvā

saṃvardhayāmātmajavadbabhūva||19||



tataḥ sa bālārka ivodayasthaḥ

samīrito vanhirivānilena|

krameṇa samyagvavṛdhe kumāra-

stārādhipaḥ pakṣa ivātamaske||20||



tato mahārhāṇi ca candanāni

ratnāvalīścauṣadhibhiḥ sagarbhāḥ|

mṛgaprayuktān rathakāṃśca haimā-

nācakrire'smai suhṛdālayebhyaḥ||21||



vayo'nurūpāṇi ca bhūṣaṇāni

hiraṇmayān hastimṛgāśvakāṃśca|

rathāṃśca goputrakasaṃprayuktān

putrīśca cāmīkararūpyacitrāḥ||22||



evaṃ sa taistairviṣayopacārai-

rvayo'nurūpairupacaryamāṇaḥ|

bālo'pyabālapratimo babhūva

dhṛtyā ca śaucena dhiyā śriyā ca||23||



vayaśca kaumāramatītya samyak

saṃprāpya kāle pratipattikarma|

alpairahobhirbahuvarṣagāmyā

jagrāha vidyāḥ svakulānurūpāḥ||24||



naiḥśreyasaṃ tasya tu bhavyamarthaṃ

śrutvā purastādasitānmaharṣeḥ|

kāmeṣu saṅgaṃ janayāṃbabhūva

vanāni yāyāditi śākyarājaḥ||25||



kulāttato'smai sthiraśīlayuktā-

tsādhvīṃ vapurhrīvinayopapannām|

yaśodharāṃ nāma yaśoviśālāṃ

vāmābhidhānāṃ śriyamājuhāva||26||



vidyotamāno vapuṣā pareṇa

sanatkumārapratimaḥ kumāraḥ|

sārdha tayā śākyanarendravadhvā

śacyā sahasrākṣa ivābhireme||27||



kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ

kathaṃ na paśyediti so'nucintya|

vāsaṃ nṛpo vyādiśati sma tasmai

harmyodareṣveva na bhūpracāram||28||



tataḥ śarattoyadapāṇḍareṣu

bhūmau vimāneṣviva rañjiteṣu|

harmyeṣu sarvartusukhāśrayeṣu

strīṇāmudārairvijahāra tūryaiḥ||29||



kalairhi cāmīkarabaddhakakṣai-

rnārīkarāgrābhihatairmṛdaṅgaiḥ|

varāpsaronṛtyasamaiśca nṛtyaiḥ

kailāsavattadbhavanaṃ rarāja||30||



vāgbhiḥ kalābhirlīlataiśca hāvai-

rmadaiḥ sakhelairmadhuraiśca hāsaiḥ|

taṃ tatra nāryo ramayāṃbabhūvu-

rbhūvañcitairardhīnarīkṣitaiśca||31||



tataḥ sa kāmāśrayapaṇḍitābhiḥ

strībhirgṛhīto ratikarkaśābhiḥ|

vimānapṛṣṭhānna mahīṃ jagāma

vimānapṛṣṭhādiva puṇyakarmā||32||



nṛpastu tasyaiva vivṛddhiheto-

stadbhāvinārthena ca codyamānaḥ|

śame'bhireme virarāma pāpā-

dbheje damaṃ saṃvibabhāja sādhūn||33||



nādhīravatkāmasukhe sasañje

na saṃrarañje viṣamaṃ jananyām|

dhṛtyendriyāśvāṃścapalānvijigye

bandhūṃśca paurāṃśca guṇairjigāya||34||



nādhyaiṣṭa duḥkhāya parasya vidyāṃ

jñānaṃ śivaṃ yattu tadadhyagīṣṭa|

svābhyaḥ prajābhyo hi yathā tathaiva

sarvaprajābhyaḥ śivamāśaśaṃse||35||



bhaṃ bhāsuraṃ cāṅgirasādhidevaṃ

yathāvadānarca tadāyuṣe saḥ|

juhāva havyānyakṛśe kṛśānau

dadau dvijebhyaḥ kṛśanaṃ ca gāśca||36||



sasnau śarīraṃ pavituṃ manaśca

tīrthāmbubhiścaiva guṇāmbubhiśca|

vedopadiṣṭaṃ samamātmajaṃ ca

somaṃ papau śāntisukhaṃ ca hārdam||37||



sāntvaṃ babhāṣe na ca nārthavadya-

jjajalpa tattvaṃ na ca vipriyaṃ yat|

sāntvaṃ hyatattvaṃ paruṣaṃ ca tattvaṃ

hriyāśakannātmana eva vaktum||38||



iṣṭeṣvaniṣṭeṣu ca kāryavatsu

na rāgadoṣāśrayatāṃ prapede|

śivaṃ siṣeve vyavahāraśuddhaṃ

yajñaṃ hi mene na tathā yathā tat||39||



āśāvate cāhigatāya sadyo

deyāmbubhistarṣamacecchidiṣṭa|

yuddhādṛte vṛttaparaśvadhena

dviḍdarpamudvṛttamabebhidiṣṭa||40||



ekaṃ vininye sa jugopa sapta

saptaiva tatyāja rarakṣa pañca|

prāpa trivarga bubudhe trivarga

jajñe dvivarga prajahau dvivargam||41||



kṛtāgaso'pi pratipādya vadhyā-

nnājīghanannāpi ruṣā dadarśa|

babandha sāntvena phalena caitāṃ-

styāgo'pi teṣāṃ hyanayāya dṛṣṭaḥ||42||



ārṣāṇyacārītparamavratāni

vairāṇyahāsīccirasaṃbhṛtāni|

yaśāṃsi cāpadguṇagandhavanti

rajāṃsyahārṣīnmalinīkarāṇi||43||



na cājihīrṣidvalimapravṛttaṃ

na cācikīrṣitparavastvabhidhyām|

na cāvivakṣīd dviṣatāmadharma

na cāvivākṣīddhṛdayena manyum||44||



tasmiṃstathā bhūmipatau pravṛtte

bhṛtyāśca paurāśca tathaiva ceruḥ|

śamātmake cetasi viprasanne

prayuktayogasya yathendriyāṇi||45||



kāle tataścārupayodharāyāṃ

yaśodharāyāṃ svayaśodharāyām|

śauddhodane rāhusapatnavaktro

jajñe suto rāhula eva nāmnā||46||



atheṣṭaputraḥ paramapratītaḥ

kulasya vṛddhiṃ prati bhūmipālaḥ|

yathaiva putraprasave nananda

tathaiva pautraprasave nananda||47||



putrasya me putragato mameva

snehaḥ kathaṃ syāditi jātaharṣaḥ|

kāle sa taṃ taṃ vidhimālalambe

putrapriyaḥ svargamivārurukṣan||48||



sthitvā pathi prāthamakalpikānāṃ

rājavarṣabhāṇāṃ yaśasānvitānām|

śuklānyamuktvāpi tapāṃsyatapta

yajñaiśca hiṃsārahitairayaṣṭa||49||



ajājvaliṣṭātha sa puṇyakarmā

nṛpaśriyā caiva tapaḥśriyā ca|

kulena vṛttena dhiyā ca dīpta-

stejaḥ sahasrāṃśurivotsisṛkṣuḥ||50||



svāyaṃbhuvaṃ cārcikamarcayitvā

jajāpa putrasthitaye sthitaśrīḥ|

cakāra karmāṇi ca duṣkarāṇi

prajāḥ sisṛkṣuḥ ka ivādikāle||51||



tatyāja śastraṃ vimamarśa śāstraṃ

śamaṃ siṣeve niyamaṃ viṣehe|

vaśīva kaṃcidviṣayaṃ na bheje

piteva sarvānviṣayāndadarśa||52||



babhāra rājyaṃ sa hi putrahetoḥ

putraṃ kulārthaṃ yaśase kulaṃ tu|

svargāya śabdaṃ divamātmaheto-

rdharmārthamātmasthitimācakāṅkṣa||53||



evaṃ sa dharma vividhaṃ cakāra

sidbhirnipātaṃ śrutitaśca siddham|

dṛṣṭvā kathaṃ putramukhaṃ suto me

vanaṃ na yāyāditi nāthamānaḥ||54||



rirakṣiṣantaḥ śriyamātmasaṃsthāṃ

rakṣanti putrān bhuvi bhūmipālāḥ|

putraṃ narendraḥ sa tu dharmakāmo

rarakṣa dharmādviṣayeṣu muñcan||55||



vanamanupamasattvā bodhisattvāstu sarve

viṣayasukharasajñā jagmurutpannaputrāḥ|

ata upacitakarmā rūḍhamūle'pi hetau

sa ratimupasiṣeve bodhimāpanna yāvat||56||



iti buddhacarite mahākāvye

antaḥpuravihāro nāma dvitīyaḥ sargaḥ||2||